Gems of the Bhagavad Gita

Gems of the Bhagavad Gita

A special selection of verses from the Bhagavad Gita.

TOPICVerse (click for link to verse)
Be the best you can be (You are your own friend)उद्धरेदात्मनात्मानं – Uddhared-aatmanaatmaanam
See Me in everything, everywhereयो मां पश्यति सर्वत्र – Yo maam pashyati sarvatra
At the time of deathअन्तकाले च मामेव – Anta-kaale cha maam-eva
यं यं वापि स्मरन्भावं – Yam yam vaapi smaranbhaavam
I am in the heart of allअहमात्मा गुडाकेश – Aham-aatmaa guḍakesha
Renounce and be dear to meयो न हृष्यति न द्वेष्टि – Yo na hriṣh-yati na dveṣhti
I accept whatever you offer to meपत्रं पुष्पं फलं तोयं – Patram puṣhpam phalam toyam
Do everything as an offering to Meयत्करोषि यदश्नासि – Yat-karoṣhi yad ash-naasi
He envelopes allसर्वत: पाणिपादं – Sarvatah paaṇi-paadam
From anger comes delusionक्रोधाद्भवति सम्मोह: – Krodhaad-bhavati sammohah
Selfless serviceकर्मण्येवाधिकारस – Karmanye vaadhikaaraste
Free will इति ते ज्ञानमाख्यातं – Iti te gyaanam-aakhyaatam
Wherever God is recognized, there is prosperity and blissत्र ोगेश्वरकृष्णो – Yatra yogeshvara kriṡhṅo