A special selection of verses from the Bhagavad Gita.
TOPIC | Verse (click for link to verse) |
Be the best you can be (You are your own friend) | उद्धरेदात्मनात्मानं – Uddhared-aatmanaatmaanam |
See Me in everything, everywhere | यो मां पश्यति सर्वत्र – Yo maam pashyati sarvatra |
At the time of death | अन्तकाले च मामेव – Anta-kaale cha maam-eva |
यं यं वापि स्मरन्भावं – Yam yam vaapi smaranbhaavam | |
I am in the heart of all | अहमात्मा गुडाकेश – Aham-aatmaa guḍakesha |
Renounce and be dear to me | यो न हृष्यति न द्वेष्टि – Yo na hriṣh-yati na dveṣhti |
I accept whatever you offer to me | पत्रं पुष्पं फलं तोयं – Patram puṣhpam phalam toyam |
Do everything as an offering to Me | यत्करोषि यदश्नासि – Yat-karoṣhi yad ash-naasi |
He envelopes all | सर्वत: पाणिपादं – Sarvatah paaṇi-paadam |
From anger comes delusion | क्रोधाद्भवति सम्मोह: – Krodhaad-bhavati sammohah |
Selfless service | कर्मण्येवाधिकारस – Karmanye vaadhikaaraste |
Free will | इति ते ज्ञानमाख्यातं – Iti te gyaanam-aakhyaatam |
Wherever God is recognized, there is prosperity and bliss | यत्र योगेश्वर: कृष्णो – Yatra yogeshvara kriṡhṅo |