- असतो
- tulyah
- अ
- अक्ष्णोर्मे
- अखण्डमण्डलाकारं
- अग्नि
- अग्नये
- अग्निऋषिः
- अग्निमीडे
- अग्निर्ज्योतिरनीको
- अग्निर्ज्योतिर्ज्योतिरग्निः
- अग्निर्महोनां
- अग्निर्वर्चोज्ज्योतिर्वर्चः
- अग्निर्वेतु
- अग्निष्टत्
- अग्नेरनीकं
- अग्नेऽवमो
- अग्रे
- अङ्गं
- अङ्गस्पर्श
- अचिन्त्यमव्यक्तमनन्तमव्ययं
- अच्युतः
- अच्युतानन्त
- अच्युताऽस्तु
- अजन्मा
- अजर
- अजायत
- अतसीपुष्पसङ्काशं
- अति
- अतिथय
- अतीतमननुस्मरन्नपि
- अथा
- अदिते
- अदितेऽनुमन्यसव
- अदीनाः
- अद्य
- अद्या
- अद्यैव
- अद्रिः
- अध्युत्तरस्मिन्
- अनन्त
- अनादि
- अनिच्छयापि
- अनिराकरणमस्त्वनिराकरणं
- अनुपम
- अनुमतेऽनुमन्यस्व
- अनुव्रतः
- अनेकजन्मार्जितपापसंचयं
- अनेका
- अनेन
- अनेनाधीतेनाहोरात्रान्सन्दधामि
- अन्तकाले
- अन्तरिक्षं
- अन्तरिक्षे
- अन्नपतेऽन्नस्य
- अन्नाद्येन
- अन्यमभिहर्यत
- अन्यस्मै
- अन्यो
- अपां
- अपाणिपादो
- अपान
- अपि
- अप्रमेय
- अभय
- अभयं
- अभिवातु
- अभ्युत्थानमधर्मस्य
- अमर
- अमृतं
- अमृतमानशानास्तृतीये
- अमृतस्य
- अमृता
- अमृतापिधानमसि
- अमृतोपस्तरणमसि
- अयंत्
- अयम्
- अयसे
- अया
- अयाश्चाग्नेस्यनभिशस्तिपाश्च
- अरिष्टनेमिः
- अरिष्टानि
- अर्चन्त्यर्कं
- अर्णवः
- अर्थमनर्थं
- अर्यमा
- अव यक्ष्व
- अवतु
- अवन्त्वृभवः
- अवहितं
- अवोचं
- अश्मनोरन्तरग्निं
- अष्टदरिद्रविनाशितलिङ्गं
- अष्टदलोपरिवेष्टितलिङ्गं
- असमान्
- असुरो
- अस्तु
- अस्मिन्त्सधस्थे
- अस्मे
- अस्य
- अहं
- अहन्यहनि
- अहमस्मि
- अहमात्मा
- अहमादिश्च
- अहिंसा
- अहेडमानो
- अहोरात्राणि
- आ
- आकूतिः
- आगतोऽसि
- आचमनम्
- आचार्याय
- आणीस्थः
- आत्मज्ञान
- आत्मदा
- आत्मा
- आत्मानं
- आत्मैव
- आदितये
- आदित्यासो
- आपो
- आप्यायध्वमघ्न्याइन्द्राय
- आप्यायन्तु
- आप्रा
- आभासयत्यक्षमेकः
- आभासहानौ
- आयातः
- आयुः
- आयुरस्यायुर्मे
- आयुर्धेहि
- आयूंषि
- आरे
- आरोग्यं
- आर्जवम्
- आर्ता
- आलोड्य
- आवः
- आविराविर्म
- आश्रित्य
- आसिच्छोधितकरणः
- आसीत्
- आसुव
- आसुवोर्जमिषं
- आस्मिन्
- आस्येऽस्तु
- इति
- इदं
- इदन्न
- इदमग्नये
- इदमग्नयेऽङ्गिरसे
- इदमग्निवाय्वादित्येभ्यः
- इदमग्नीवरुणाभ्याम्
- इदमादित्याय
- इदमेकं
- इद्राजा
- इध्म
- इन्द्र
- इन्द्रश्चाग्निश्च
- इन्द्रस्य
- इन्द्राग्नी
- इन्द्रापूषणा
- इन्द्राय
- इन्द्रावरुणा
- इन्द्रो
- इमं
- इमे
- इलस्पदे
- इव
- इशे
- इषवः
- इषिरो
- इषुभ्यो
- इषे
- इह
- ईशो
- ईश्वर
- ईश्वरस्तुतिप्रार्थनोपासनाः
- उक्तिं
- उत
- उत देवा
- उतागश्चक्रुषं
- उत्तरम्
- उत्तरे
- उदरनिमित्तं
- उदाजदपधा
- उदीच
- उदुत्तमं
- उदुत्यं
- उद्धरेदात्मनात्मानं
- उद्बुध्यस्वाग्ने
- उद्वयं
- उन्नयथा
- उप
- उपदेशोऽभूद्विद्यानिपुणैः
- उपनिषत्सु
- उपमा
- उपसर्पन्ति
- उपाधौ
- उपासते
- उपासना
- उरूची
- उर्वारुकमिव
- उषसो
- ऊर्ध्वा
- ऊर्वोर्म
- ऋतं
- ऋतज्ञाः
- ऋषयश्च
- ऋषयो
- ॠतं
- एकं
- एकमेवाद्वितीयम्
- एको
- एकोऽपि
- एकोऽप्स्वनेकश्चलासु
- एत
- एतद्वै
- एतन्मयोक्तं
- एतन्मांसवसादिविकारं
- एधि
- एनं
- एनस्योऽकरम्
- एनांसि
- एभ्यो
- एव
- एवेति
- एष
- ऐन
- ओ३म्
- ओ३म् खं ब्रह्म
- ओंकारं
- ओजोऽस्तु
- ओजोऽस्योजो
- ओमापो
- ओषधीर्वनिनो
- औषधं
- कः
- कंठभूषणम्
- कणिकापीता
- कण्ठ
- कण्ठावरोधनविधौ
- कथं
- कथयतां
- कथाप्रसङ्ग
- कथितः
- कथितो
- कदाचन
- कनकमहामणिभूषितलिङ्गं
- कन्थः
- कफवातपित्तैः
- कमलनयनं
- करणाधिपाधिपो
- करतल करपृष्ठे
- करतलभिक्षस्तरुतलवासः
- करदर्शनम्
- करमध्ये
- करमूले
- करवावहै
- कराग्रे
- करिष्यामि
- करुणाकरलिङ्गम्
- करोति
- करोतु
- करोमि
- कर्णयोर्मे
- कर्णाभ्यां
- कर्णेभिः
- कर्म
- कर्मक्रियते
- कर्मणोऽत्यरीरिचं
- कर्मण्येवाधिकारस्ते
- कर्मफलहेतुर्भूर्मा
- कर्माण्यपसो
- कलेवरम्
- कलेवरे
- कलौ
- कल्पकोटिसहस्राणि
- कल्पते
- कल्पनाहीनमेकम्
- कल्पवृक्षोऽसावनन्तः
- कल्पशतत्रयम्
- कल्माषग्रीवो
- कल्याणम्
- कविं
- कविः
- कवीनामुपमश्रवस्तमम्
- कश्चन
- कश्चनैनम्
- कश्चित्
- कश्चिद्दुःखभाग्भवेत्
- कंस
- कस्ते
- कस्त्वं
- कस्मै
- कस्य
- का
- काङ्क्षति
- काते
- कान्ता
- काम
- कामदं
- कामदहं
- कामधुक्षः
- कामधेनु
- कामये
- कामरूपिणि
- कामविकारः
- कामानां
- कामान्त्समर्द्धय
- काये
- कायेन
- कारणं
- कारणवामनाय
- कालः
- कालपाशानुबन्धाद्
- काले
- कालेषु
- कालो
- कावेरि
- काशी
- काशीप्रयागगङ्गायुतकल्पवासः
- काषायाम्बरबहुकृतवेषः
- काष्ठसदृशाय
- कासारः
- किं
- किञ्चन
- किञ्चित्
- किञ्चिदधीता
- किमध्वरैः
- किमशस्तानि
- किमाश्चर्यमतः
- कीटेषु
- कीर्तन
- कीर्तयन्ति
- कीर्तिं
- कुङ्गकुमचन्दनलेपितलिङ्गं
- कुत
- कुतस्ते
- कुतस्तेषां
- कुतोऽसि
- कुन्देन्दुतुषारहारधवला
- कुप्यसि
- कुरु
- कुरुक्षेत्र
- कुरुते
- कुर्यां
- कुर्वन्ति
- कुर्ववधानं
- कुलविहीने
- कुले
- कुशलं
- कुशलान्न
- कूपं
- कृणोतु
- कृणोमि
- कृतं
- कृतः
- कृतान्ताद्भयं
- कृतिनो
- कृतेन
- कृत्वा
- कृधि
- कृपया
- कृपयाऽपारे
- कृपालो
- कृमिशतमपि
- कृष्ण
- कृष्णं
- कृष्णप्रणामी
- कृष्णमनुस्मरन्ति
- कृष्णस्य
- कृष्णानुस्मरणादेव
- कृष्णाय
- कृष्णेति
- केतं
- केतपूः
- केतवः
- केन
- केनापि
- केनेषितं
- केनेषितां
- केवलं
- केशव
- केशवात्परः
- कोमलाङ्गो
- कोशोऽसि
- कोऽपि
- कोऽहम्
- कौन्तेय
- क्रमेण
- क्रियते
- क्रीडति
- क्रोध
- क्रोधाद्भवति
- क्रोधोऽपि
- क्लेशनाशनः
- क्लेशव्ययाय
- क्वचन
- क्षमस्वमे
- क्षमा
- क्षम्यतां
- क्षयाय
- क्षीणपापानां
- क्षीणे
- खंब्रह्मा
- खलभयं
- खल्विदं
- ख्यापनेनानुतापेन
- गकारैः
- गगनसदृशं
- गङ्गा
- गङ्गादिसर्वतीर्थेषु
- गङ्गासागरगमनं
- गङ्गे
- गच्छति
- गच्छत्यायुः
- गच्छत्यायुस्तदपि
- गच्छन्ती
- गणपतिं
- गणाः
- गणानां
- गतः
- गतचिन्ता
- गतवति
- गता
- गतिं
- गतिः
- गतिरन्यथा
- गतिर्भव
- गते
- गत्वा
- गदा
- गन्ता
- गन्धर्वः
- गमनं
- गमनमधस्तात्
- गमय
- गरुडध्वजः
- गरुडध्वजाय
- गरुडो
- गरुत्मान्
- गर्वं
- गर्हति
- गलितं
- गवां
- गविष्टौ
- गायत्री
- गिरिं
- गिरिर्वज्रहतो
- गीता
- गुडाकेश
- गुण
- गुणो
- गुरवे
- गुरुः
- गुरुचरणाम्बुज
- गुरुर्ब्रह्मा
- गुरुर्विष्णु
- गुरूर्नैव
- गुह्याद्गुह्यतरं
- गृणानो
- गृही
- गृहीत्वा
- गृहे
- गृहेषु
- गृह्णाति
- गेयं
- गेहे
- गोकोटिदानं
- गोदावरि
- गोदावरी
- गोपतौ
- गोपाय
- गोब्राह्मणहिताय
- गोब्राह्मणेभ्यः
- गोविंदानन्त
- गोविन्द
- गोविन्दनामस्मरणेन
- गोविन्दाय
- गोविन्देति
- गोषु
- गौरि
- गौरी
- ग्नाभिरिह
- ग्रहणेषु
- ग्रहीता
- ग्रावाणः
- ग्लानिर्भवति
- घनच्छन्नदृष्टिर्घनच्छन्नमर्कम्
- घृतं
- घृतैर्बोधयतातिथिम्
- घोरे
- घोरेषु
- घ्राणनेत्रे
- च
- चकृमा वयं
- चकृमा वयम्
- चक्रं
- चक्षुः चक्षुः
- चक्षुरसि
- चक्षुरस्तु
- चक्षुर्धेहि
- चक्षुर्मित्रस्य
- चक्षुषश्चक्षुरतिमुच्य
- चक्षुषा
- चञ्चलत्वं
- चतस्रः
- चतुर्भृष्टिं
- चतुष्पदे
- चंद्र
- चन्द्रिकाणां
- चर
- चराचरम्
- चरिष्यामि
- चर्चा
- चर्पट
- चलासु
- चाणूरमर्दनं
- चातिमूढः
- चाधिपः
- चान्तरात्मा
- चान्तरिक्षमथो
- चान्यत्रैको
- चापदि
- चार्थो
- चार्भक
- चाश्रयामि
- चासङ्गतम्
- चास्मान्
- चास्य
- चाहं
- चिते
- चित्त
- चित्तमेषाम्
- चित्तम्
- चित्तानि
- चित्तो
- चित्रं
- चित्रो
- चिदानन्दरूपः
- चिदाभासको
- चिन्तय
- चिन्तयामि
- चिन्तयेत्
- चिन्ता
- चिन्तामणिस्तु
- चुबुकसमर्पितजानुः
- चेत्सुदुराचारो
- चेद्ध
- चेशिता
- चैव
- चोपस्थपायु
- च्छायाऽमृतं
- च्युतिभयं
- छन्दोभ्योऽध्यमृतात्
- जगत
- जगतस्तस्थुशश्च
- जगत्कर्त्तृ
- जगत्कारणाय
- जगत्पालकं
- जगत्साक्षिरूपं
- जगदशेषमशेषमूर्तौ
- जगद्गुरुं
- जगद्धिताय
- जगन्नाथं
- जगाम
- जजान
- जज्ञानं
- जटिलो
- जठरे
- जतं
- जन
- जनः
- जनन
- जननी
- जनार्दन
- जनार्दनस्तेन
- जनार्दनेति
- जनार्दनेना
- जनास
- जनिता
- जन्म
- जन्मजदुःखविनाशकलिङ्गं
- जन्मजन्मनि
- जन्मशतेन
- जन्मान्तरसहस्रेण
- जप
- जपत्यनुदिनं
- जपोपासनादिकर्मणा
- जम्भे
- जयतु
- जयते
- जयस्तेषां
- जर्जरदेहे
- जर्जरीभूते
- जलं
- जललव
- जलेऽस्मिन्
- जलौघमग्ना
- जवनो
- जविष्ठं
- जहीहि
- जागति
- जाग्रद्यदि
- जातः
- जातमिवाघ्न्या
- जातवेदसं
- जातवेदसे
- जातवेदसौ
- जातवेदस्तेनेध्यस्व
- जातवेदोभ्याम्
- जातस्य
- जातानि
- जातिभेदः
- जानता
- जानताम्
- जानामि
- जाप्यसमेत
- जायते
- जाया
- जाह्नवीतीरे
- जाह्नवीतोयं
- जिष्णुः
- जिह्वा
- जिह्वे
- जीर्णा
- जीर्णानि
- जीवनम्
- जीवन्मुक्तिः
- जीवयथा
- जीवसे
- जीवेम
- जीवो
- जीवोऽपि
- जुषाणः
- जुहुमस्तन्नो
- जुहोतन
- जुहोमि
- ज्ञाते
- ज्ञान
- ज्ञानं
- ज्ञानमाख्यातं
- ज्ञानविहिनः
- ज्यायस्वन्तश्चितिनो
- ज्येष्ठराजं
- ज्येष्ठाय
- ज्योति
- ज्योतिरुत्तमम्
- ज्योतिरेकं
- ज्योतिर्गमय
- ज्योतिर्ज्योतिः
- ज्योतिर्नमोस्तुते
- ज्योतिर्वर्चः
- ज्योतिषां
- ज्योतो
- डुकृङ्करणे
- डुकृञ्करणाध्ययन
- तच्चक्षुर्देवहितं
- तच्छकेयम्
- ततो
- तत्
- तत्कुरुष्व
- तत्कृण्मो
- तत्तथा
- तत्ते
- तत्तेनाधर्मेण
- तत्त्वं
- तत्त्वमसि
- तत्त्वा
- तत्पदं
- तत्फलं
- तत्र
- तत्रैव
- तत्सर्वतोऽक्षिशिरोमुखम्
- तत्सवितुर्वरेण्यं
- तथा
- तथापि
- तथैवैति
- तदपि
- तदश्विना
- तदहं
- तदात्मनि
- तदात्मानं
- तदिह
- तदु
- तद्ब्रह्म
- तद्भावभावित:
- तद्वक्तारमवतु
- तद्वज्जीवितमतिशयचपलम्
- तद्वत्
- तनूस्तन्वा
- तन्त्वा
- तन्न
- तन्मामवतु
- तन्मे
- तन्वो
- तप
- तपः
- तपसाऽध्ययनेन
- तपसोध्यजायत्
- तपस्
- तपो
- तपोधनाः
- तपोध्यानसमाधिना
- तपोनित्यः
- तपोभिः
- तप्तं
- तप्ताः
- तमजं
- तमसः
- तमसस्परिस्वः
- तमसो
- तमहं
- तमाहुरग्र्यं
- तमीमहे
- तमीश्वराणां
- तमेवैति
- तम्
- तया
- तरंग
- तरु
- तरुणस्तावत्तरुणीसक्तः
- तरुण्या
- तव
- तवानागसो
- तवापीह
- तस्मात्पापात्प्रमुच्यते
- तस्मादहं
- तस्मादुच्चारितं
- तस्मादेन्सो
- तस्माद्धर्मं
- तस्माद्भव्यं
- तस्मिन्काये
- तस्मै
- तस्य
- तस्यां
- तस्याशु
- तस्यास्ति
- तस्यास्ते
- तातः
- तापत्रयोपशमनाय
- तारिषऽऊर्जं
- तावत्पृच्छति
- तिष्ठति
- तीर्थ
- तीर्थानि
- तीव्रं
- तु
- तु॒ञ्जेतुञ्जे
- तुण्डम्
- तुरीयम्
- तुल्यम्
- तुष्यतु
- तृतीये
- तृप्तस्य
- तृषितो
- तृष्णा
- ते
- तेजः
- तेजसा
- तेजस्विनावधीतमस्तु
- तेजो
- तेजोऽसि
- तेन
- तेनर्ध्यासमिदमहमनृतात्सत्यमुपैमि
- तेनेयमिन्द्रजलाश्रीः
- तेभिर्नो
- तेभ्यो
- तेषां
- तेषामपि
- तेषु
- तेष्वचला
- तोयं
- त्यक्त्वा
- त्यक्त्वाऽत्मानं
- त्यजत्यन्ते
- त्यागः
- त्राहि
- त्राहिमां
- त्रिजगति
- त्रिताय
- त्रिषप्ताः
- त्रैलोक्यविस्तारविचारकारकं
- त्र्यक्षरं
- त्र्यम्बकं
- त्र्यम्बके
- त्वत्तः
- त्वत्प्रसादात्
- त्वदीयचरणाम्बुजमादरेण
- त्वदीयपदपङ्कजपञ्जरान्ते
- त्वदेतान्यन्यो
- त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य
- त्वन्नो
- त्वमगतीनां
- त्वमिष्टापूर्ते
- त्वमेकं
- त्वमेव
- त्वम्
- त्वय्येव
- त्वा
- त्वां
- त्वामद्रिव:
- त्वामनुस्मरतः
- त्वामवस्युराचके
- त्वामहं
- त्वैकताय
- त्वोर्जे
- दक्षसुयज्ञविनाशनलिङ्गं
- दक्षिणा
- दण्डं
- दत्त्वा
- ददात्त्युच्चारणान्मुक्तिः
- ददाम्यभीष्टम्
- ददासि
- दधद्
- दधाति
- दधातु
- दध्मः
- दम
- दमोदराच्युत
- दमोऽस्तेयं
- दया
- दयानिधे
- दयालु
- दर्पणाभाव
- दर्पणे
- दर्वि
- दर्शितं
- दशकं धर्मलक्षणम्
- दशनविहीनं
- दशाश्वमेधाऽवभृथेन
- दशाश्वमेधी
- दहत्येव
- दातारं
- दाधार
- दान
- दानं
- दानेन
- दासदासः
- दासस्य
- दासोऽहं
- दास्यं
- दिक्
- दिगग्निरधिपतिरसितो
- दिगिन्द्रोऽधिपतिस्तिरश्चिराजी
- दिग्बृहस्पतिरधिपतिः
- दिग्वरुणोऽधिपतिः
- दिग्विष्णुरधिपतिः
- दिनकरकोटिप्रभाकरलिङ्गं
- दिनयामिन्यौ
- दिव
- दिवं
- दिवा
- दिवापि
- दिवि
- दिवो
- दिव्यः
- दिव्यो
- दीक्षा
- दीनजनाय
- दीप
- दीपज्योतिः
- दीपज्योतिर्जनार्दनः
- दीपज्योतिर्नमोऽस्तुते
- दीपो
- दीयताम्
- दीर्घमायः
- दीवं
- दुःख
- दुच्छुनां
- दुर्भगः
- दुवस्यत
- दुष्कृतं
- दुष्कृताम्
- दुष्टचित्तैरपि
- दुःस्वप्ननाशनं
- दूरकम्
- दूरङ्गमं
- दूरमुदैति
- दृढ़ा
- दृशये
- दृशे
- दृश्यमानो
- दृष्ट्वा
- देयं
- देयाम्
- देव
- देवं
- देवकी
- देवकीनन्दनाय
- देवकीनन्दनोऽयं
- देवगणाः
- देवगणार्चितसेवितलिङ्गं
- देवतानां
- देवत्रा
- देवदेवमजमच्युतमाहुरग्र्यम्
- देवमुनिप्रवरार्चितलिङ्गं
- देवमृत्विजम्
- देवयक्षौ
- देवयजनि
- देवयानः
- देवस्त्वा
- देवस्य
- देवहितं
- देवा
- देवानां
- देवानामुदगादनीकम्
- देवाय
- देवि
- देवीरभिष्टय
- देवेन
- देवेभ्यो
- देवेशं
- देव्यदितिरनर्वणः
- देहापाये
- देहि
- देही
- देहे
- देह्यनमीवस्य
- दैत्यास्त्रैलोक्यनाथेन
- दैन्यभयं
- दैवं
- दैवतम्
- दैवीमभिजातस्य
- दोषेण
- द्यामुतेमां
- द्यावापृथिवी
- द्यौरुग्रा
- द्रक्ष्यसि
- द्रविणं
- द्रुपदादिव
- द्वादशमञ्जरिकाभिरशेषः
- द्विक्षन्
- द्विजानाम्
- द्विताय
- द्विपदश्चतुष्पदः
- द्विपदे
- द्वेषरागौ
- द्वेषांसि
- द्वेष्टि
- द्वेष्मस्तं
- धन
- धनजनयौवनगर्वं
- धनञ्जयकीर्तनेन
- धनागमतृष्णां
- धनाढ्येषु
- धनुर्धरः
- धनेन
- धन्यतारोऽस्मि
- धरा
- धर्ता
- धर्मं
- धर्मणा
- धर्मसंस्थापनार्थाय
- धर्मस्य
- धर्मान्न
- धर्मारतकाममोक्षाणां
- धर्मास्ते
- धर्मिष्ठ
- धर्मेण
- धर्मो
- धाता
- धामन्नध्यैरयन्त
- धामानि
- धारणो
- धारयन्ति
- धियो
- धीमहि
- धीराः
- धीर्विद्या
- धीषु
- धुरिणः
- धृति:
- धृतिश्च
- धेहि
- ध्यान
- ध्यायंति
- ध्यायते
- ध्येयं
- ध्येयो
- ध्रुव
- ध्रुवा
- ध्रुवाअस्मिन्
- न
- नः
- नकाराय
- नतर्कितसमागमाननुभवामि
- नन्दगोपकुमाराय
- नन्दति
- नन्दत्येव
- नमः
- नमंति
- नमन्त्यप्सरसां
- नमस्तुभ्यं
- नमस्ते
- नमस्यन्ति
- नमामः
- नमामि
- नमो
- नमोब्रह्मणे
- नमोऽद्वैततत्त्वाय
- नमोऽधिपतिभ्यो
- नमोऽस्तु
- नय
- नरकनिगूढाः
- नरकादुद्धराम्यहम्
- नरके
- नरा
- नराणां
- नरायणदासदासो
- नरेन्द्र
- नरोनराणां
- नरोऽपराणि
- नर्मदे
- नलिनीदलगतजलमतितरलं
- नवानि
- नश्यन्ति
- नसोर्मे
- नस्तस्मान्मुञ्चत
- नस्तार्क्ष्यो
- नस्त्वं
- नहि
- नाकः
- नाको
- नात्मानमवसादयेत्
- नाथ
- नानृतं
- नानेव
- नान्यं
- नान्यः
- नान्यथा
- नाभातमेवं
- नाभिः
- नाभिमिवाभित:
- नाम
- नामस्मरणादन्यमुपायं
- नामैव
- नामोच्चारणभेषजात्
- नायुताय
- नारायण
- नारायणतत्त्वमव्ययम्
- नारायणमनन्यधीः
- नारायणयेति
- नारायणशब्दमात्रं
- नारायणाख्यपीयूषं
- नारायणाच्युत
- नारायणायामितविक्रमाय
- नारायणि
- नारायणेति
- नारीस्तनभरनाभीदेशं
- नार्चितो
- नास्ति
- नास्त्यत्र
- नास्त्येव
- नास्त्वष्टा
- नाहं
- नि होता
- निखिला
- निज
- निजकर्मोपात्तं
- निजबोधरूपः
- नित्य
- नित्यशः
- नित्यानित्य
- नित्योत्सवो
- नित्योपलब्धिस्वरूपोऽहमात्मा
- निधानं
- निधानम्
- निमित्तं
- निमिषं
- निमिषतो
- निमिषार्धं
- निमेषात्कालः
- नियंतृ
- नियन्ता
- नियमादेवं
- नियुक्तोऽस्मि
- निरते
- निरन्तरम्
- निरस्ताखिलोपाधिराकाशकल्पः
- निराकरोत्
- निराकार
- निराकुर्यां
- निराभासको
- निरामयाः
- निरालम्बमीशं
- निर्भर
- निर्मलं
- निर्मलभासितशोभितलिङ्गम्
- निर्मोहत्वम्
- निर्विकल्पम्
- निर्विकल्पो
- निर्विकार
- निर्विघ्नं
- निवसति
- निवासः
- निवृत्तिः
- निवृत्त्या
- निःशेषजाड्यापहा
- निश्चलं
- निश्चलतत्त्वं
- निश्चलतत्त्वे
- निष्कम्पमेकं
- निष्कलमहं
- निष्प्रभं
- निस्सङ्गत्वं
- नीतिर्मतिर्मम
- नीरे
- नृणां
- नृपालाद्भयं
- नृसिंह
- नेत्रयोः
- नेदिष्ठो
- नेनीयतेऽभीशुभिर्वाजिन
- नेयं
- नैमिषं
- नैव
- नैवं
- नैवास्ति
- नौका
- न्यायकारी
- न्यायेन
- न्यूनमीहाकरम्
- पक्षिकीटे
- पक्षिषु
- पङ्कजहारसुशोभितलिङ्गम्
- पङ्गुं
- पंचवायुः
- पच्यन्ते
- पच्यमानं
- पञ्चकोशः
- पञ्चजन्यः
- पञ्चभिर्युक्तः
- पठते
- पठेत्
- पठेत्प्रातरुत्थाय
- पठेदिति
- पत
- पतति
- पतन्तीत्यद्भुतं
- पतयो
- पतिं
- पतिरस्ति
- पतिरेक
- पतीनां
- पत्न्युरुं
- पत्ये
- पत्रं
- पथ्ये
- पदानां
- पद्म
- पद्मनाभं
- पनाय्यं
- पन्थः
- पन्था
- पन्थामनु चरेम
- पयोधररसं
- परं
- परब्रह्म
- परमं
- परमर्कवर्णं
- परमहंसगतिं
- परमात्मकलिङ्गं
- परमात्मने
- परमात्मा
- परमानन्द
- परमानन्दं
- परस्तात्
- परस्ताद्
- परस्ताद्विदाम
- परस्मै
- परा
- पराजयः
- परात्परं
- परायणम्
- परासुव
- परिकरस्तेन
- परिकीर्तितम्
- परिक्षीणेषु
- परिगृहीतममृतेन
- परिग्रह
- परिताबभूव
- परित्यज्य
- परित्राणाय
- परिपाणं
- परिपाणमसि
- परिपालयन्तां
- परिभावय
- परिभाषितम्
- परिभ्रमसि
- परियन्ति
- परिवारः
- परे
- परेण
- परेषां
- परेहि
- परोડपेहि
- पर्वतस्तनमण्डले
- पर्वतान्बृहतो
- पलितं
- पवमानाय
- पवस्व
- पवस्व
- पवित्र
- पवित्रमसि
- पवित्रमायुष्यं
- पवित्रेण
- पवित्रेणेवाज्यं
- पवित्रेणेवाज्यमापः
- पशुं
- पशुभिर्ब्रह्मवर्चसेनान्नाद्येन
- पशून्
- पश्चाज्जीवति
- पश्चाद्धन्त
- पश्य
- पश्यत
- पश्यंत
- पश्यति
- पश्यत्यचक्षुः
- पश्यन्तु
- पश्यन्नपि
- पश्यात्मानं
- पश्यामो
- पश्येम
- पश्येमाक्षभिर्यजत्राः
- पाठितः
- पाणिपादं
- पाण्डवैः
- पातु
- पातृ
- पात्रेण
- पात्वंहसः
- पाद
- पादपङ्कजं
- पादस्पर्शं
- पापं
- पापकृत्मुच्यते
- पापप्रणाशनम्
- पापमपनुदति
- पापसङ्घट्टपञ्जरम्
- पापाचरणम्
- पापात्
- पापानि
- पार्थ
- पावकः
- पावनं
- पावनानाम्
- पावमानी
- पाशमस्मदवाधमं
- पाशा
- पाषाण
- पाषाणकाष्ठसदृशाय
- पाहि
- पितकौशेयवासं
- पितर
- पितरमग्निमापिमग्निं
- पितरश्चोपासते
- पिता
- पितुः
- पितेव
- पिब
- पिबध्यै
- पिशाचमनुजेश्वपि
- पिहितः
- पीतये
- पीतवाससमच्युतम्
- पुण्डरीकायताक्षं
- पुण्यं
- पुण्यापुण्य
- पुण्योपेतं
- पुत्रः
- पुत्रक
- पुत्रादपि
- पुत्रे
- पुत्रो
- पुनः
- पुनरपि
- पुनरापत
- पुनरायातः
- पुनरिति
- पुनरुत्थिता
- पुनरेति
- पुनर्जन्म
- पुनर्ददताघ्नता
- पुनर्भवाय
- पुनातु
- पुमान्
- पुरन्धिः
- पुरस्ताच्छुक्रमुच्चरत्
- पुरस्ताद्वि
- पुरुजातो
- पुरुष
- पुरुषं
- पुरुषेभ्यः
- पुरुषोत्तम
- पुरुषोत्तमाख्यम्
- पुरुषोत्तमाय
- पुरोहितं
- पुरोहितः
- पुष्टिवर्ध॑नम्
- पुष्पं
- पूजनं
- पूजिता
- पूतं
- पूयते
- पूर्णं
- पूर्णंभवतु
- पूर्णमदः
- पूर्णमादाय
- पूर्णमिदम्
- पूर्णमुदच्यते
- पूर्णमेवावशिष्यते
- पूर्णस्य
- पूर्णा
- पूर्णात्
- पूर्वसद्भ्यो
- पूर्वहूतौ
- पूषणं
- पूषा
- पृच्छति
- पृथक्त्वेन
- पृथिवीं
- पृथिवीव
- पृथिव्याः
- पृथिव्याम्
- पृथ्वीभारनाशो
- पृष्ठेभानुः
- पृष्ठेऽग्निमन्नदमन्नाद्यायादधे
- पोतं
- पोषं
- पौरुशिष्टिः
- प्र मुमुग्ध्यसमत्
- प्रकाशस्वरूपोऽपि
- प्रकाशीकरोति
- प्रकाश्यम्
- प्रकुर्वन्ति
- प्रकृतिस्वभावात्
- प्रगृह्णाति
- प्रचोदयात्
- प्रचोदयान्तां
- प्रजन
- प्रजया
- प्रजा
- प्रजातन्तुं
- प्रजाति
- प्रजानां
- प्रजापतये
- प्रजापते
- प्रजायते
- प्रजावतीरनमीवाअयक्ष्मा
- प्रजासु
- प्रज्ञानम्
- प्रणतक्लेशनाशाय
- प्रणमामि
- प्रणश्यति
- प्रणाम
- प्रणामो
- प्रति
- प्रतिजागृहि
- प्रतिभासितं
- प्रतिष्ठा
- प्रतिष्ठां
- प्रतिष्ठिता
- प्रतीची
- प्रत्यक्षं
- प्रत्याहारं
- प्रथमं
- प्रथमः
- प्रदाय
- प्रदिशो
- प्रपन्नोऽस्मि
- प्रपा
- प्रप्र
- प्रबोधः
- प्रब्रवाम
- प्रब्रवीमि
- प्रभातं
- प्रभाते
- प्रभिन्नः
- प्रभु
- प्रभूवसो
- प्रभृतिभिर्देवः
- प्रमदितव्यम्
- प्रमोषीः
- प्रयच्छति
- प्रयतात्मन:
- प्रयाग
- प्रयागगङ्गायुतकल्पवासः
- प्रयाति
- प्रवतो
- प्रवर्तते
- प्रवर्तन्त
- प्रवितन्यते
- प्रविश
- प्रविशन्ति
- प्रवृत्तिर्
- प्रवृत्तौ
- प्रशिषं
- प्रसवः
- प्रसिद्धचौरः
- प्रसीद
- प्रसीदतु
- प्रसुव
- प्रहर्तृ
- प्रहासीः
- प्राची
- प्राण
- प्राणं
- प्राणः
- प्राणः प्राणः
- प्राणतो
- प्राणप्रयाणसमये
- प्राणश्चक्षुः
- प्राणसंज्ञो
- प्राणस्य
- प्राणापानव्यानेभ्यः
- प्राणाय
- प्राणायाम
- प्राणिनां
- प्राणोऽस्तु
- प्रातः
- प्रातरग्निं
- प्रातरश्विना
- प्रातरिन्द्रं
- प्रातर्नमामि
- प्रातर्भगं
- प्रातर्भजामि
- प्रातर्मित्रावरुणा
- प्रार्पयतु
- प्रिदाकूरक्षितान्नमिषवः
- प्रिय:
- प्रियं
- प्रियं धनमाहृत्य
- प्रीति
- प्रीतिरविवेकनां
- प्रेत्यास्माल्लोकादमृता
- प्रेषितं
- प्रैति
- फणिपतिवेष्टितशोभितलिङ्गम्
- फलमिदं
- फलम्
- फलेषु
- बको
- बद्धवद्भाति
- बन्धनान्मृत्योर्मु॑क्षीय
- बन्धुरात्मैव
- बन्धुर्जनिता
- बन्धुर्न
- बन्धुश्च
- बन्धुश्चगुरुस्त्वमेव
- बन्धुषु
- बन्धौ
- बभूव
- बभूविम
- बर्हिषि
- बलं
- बलदा
- बलमसि
- बलमस्तु
- बलमिन्द्रियाणि
- बलस्य
- बले
- बहुकृतवेषः
- बहुदुस्तारे
- बहुधा
- बहुभिर्मन्त्रैर्भक्तिर्यस्य
- बह्वीर्यजमानस्य
- बाधस्व
- बालस्तावत्क्रीडासक्तः
- बालो
- बालोन्मत्तवदेव
- बाहुभ्यां
- बाह्वोर्मे
- बिंदुसंयुक्तं
- बिभ्यति
- बिभ्रतः
- बुद्धि
- बुद्धिनाशात्प्रणश्यति
- बुद्धिनाशो
- बुद्धिभेदेषु
- बुद्धिविवर्धनकारणलिङ्गम्
- बुद्ध्यात्मना
- बुध्न्या
- बुध्वा
- बृहच्छोचा
- बृहतः
- बृहती
- बृहदृतमुग्रं
- बृहस्पति
- बृहस्पतिर्दधातु
- बोधित
- बोध्युरुशंस
- ब्रम्हचारी
- ब्रवामहै
- ब्रह्म
- ब्रह्मणवर्चसेन
- ब्रह्मणस्पत
- ब्रह्मणा
- ब्रह्मणां
- ब्रह्मणि
- ब्रह्मणे
- ब्रह्मणेऽनन्तशक्तये
- ब्रह्मण्यदेवाय
- ब्रह्मपदं
- ब्रह्ममुरारिसुरार्चितलिङ्गं
- ब्रह्मलोकम्
- ब्रह्मवर्चसं
- ब्रह्माच्युतशंकर
- ब्रह्मादयो
- ब्रह्मासि
- ब्रह्मास्मि
- ब्रह्मौपनिषदं
- ब्राह्मणस्पतिं
- ब्रूयात्
- ब्रूयादेष
- ब्रूयान्न
- भक्ताः
- भक्तानुपेक्षते
- भक्तिः
- भक्तिमान्य:
- भक्तिरचलाऽव्यभिचारिणी
- भक्तिरेका
- भक्त्या
- भक्त्युपहृतमश्नामि
- भगः
- भगवती
- भगवते
- भगवद्गीता
- भगवान्
- भगाय
- भज
- भजति
- भजते
- भजनं
- भजामि
- भजामो
- भद्रं
- भद्रया
- भद्राणि
- भयम्
- भयानां
- भर
- भर्गो
- भव
- भवतं
- भवतमद्य
- भवतरणे
- भवतामवोभिः
- भवति
- भवतु
- भवत्कृपया
- भवत्वर्यमा
- भवन्ति
- भवन्तु
- भवभयहरं
- भवानष्टाङ्गयोगतः
- भवान्
- भवाम्बोधिपोतं
- भवाय
- भवार्णवतरणे
- भविष्यत्
- भवेत्तेषां
- भवेयं
- भवोती
- भवौषधाय
- भव्यं
- भव्यस्य
- भस्मीभवन्ति
- भाक्तिर्दृढाऽस्तु
- भागं
- भाजां
- भानुरेकः
- भयं
- भार
- भारत
- भारभूता
- भार्या
- भावय
- भावितविश्वभावनम्
- भावैर्भक्तिभिरेव
- भाव्यसंकल्पयन्
- भिक्षुर्न
- भित्वा
- भिन्नदेहाः
- भीता
- भीतिः
- भीषणं
- भीषणानं
- भुक्ता
- भुक्तास्तपो
- भुजगशयनं
- भुजङ्गम
- भुनक्तु
- भुवः
- भुवनं
- भुवनस्य
- भुवनानि
- भुवनेशमीड्यम्
- भुवर्वायवे
- भुवर्वायवेऽपानाया
- भुवि
- भूः
- भूतं
- भूतलमजिनं
- भूतसङ्घः
- भूतस्य
- भूता
- भूतात्मा
- भूतानामन
- भूतानि
- भूतिर्ध्रुवा
- भूतेष्वलोलुप्त्वं
- भूत्यै
- भूत्वा
- भूमि
- भूम्ना
- भूयश्चा
- भूयात
- भूयाय
- भूयासम्
- भूयिष्ठां
- भूरग्नये
- भूरि
- भूर्भुवः
- भूर्भुवःस्सुरोम्
- भृत्य
- भेदता
- भेदमाप्नोति
- भेदाज्ञानम्
- भेर्मा
- भेषजं
- भोक्ता
- भोग
- भोगरतोवा
- भोगा
- भोगानहम्
- भोगे
- भोजनम्
- भोजनाच्छादने
- भोज्यं
- भोद्भसिताङ्गम्
- भ्रातः
- भ्रातरं
- भ्राता
- मकाराय
- मखस्य
- मखाय
- मङ्गल
- मङ्गलं
- मङ्गलंभवतु
- मङ्गलायतनम
- मज्जन्मनः
- मत्प्रार्थनीय
- मत्प्रीतये
- मंत्रः
- मत्स्व
- मदनुग्रह
- मदर्पणम्
- मदो
- मद्भावं
- मधुकैटभारे
- मधुमतीं
- मधुमत्तमा
- मधुरप्रिये
- मधुला
- मधुसूदन
- मध्यं
- मनः
- मनश्चक्षुरादि
- मनश्चक्षुरादीन्यबोधात्मकानि
- मनश्चक्षुरादेरगम्यस्वरूपः
- मनश्चक्षुरादेर्मनश्चक्षुरादिः
- मनश्चक्षुरादेर्वियुक्तः
- मनसा
- मनसि
- मनसेन्द्रियैर्वा
- मनसो
- मनस्तस्य
- मनस्पाप
- मनीषिणो
- मनुः
- मनुजाः
- मनुष्य
- मनुष्यरूपेण
- मनोबुद्धयहंकार
- मन्तव्य:
- मन्त्रमभिमन्त्रयेवाः
- मन्त्रहुतं
- मन्त्रोऽस्ति
- मन्यते
- मन्युं
- मन्युरसि
- मम
- मम
- ममाङ्गानि
- मयस्कराय
- मया
- मयि
- मयोभवाय
- मय्यसहिष्णुः
- मरणं
- मरणे
- मरीचीः
- मरुतः
- मरुद्भ्यः
- मलादिव
- महः
- महत्
- महदवधानम्
- महाकाय
- महागयं
- महात्मनाम्
- महात्मानं
- महादेवं
- महाध्यानं
- महान्तः
- महान्तमादित्यवर्णं
- महान्तम्
- महापातककोटयः
- महापापहरं
- महित्वैक
- महीं
- महीशाः
- महे
- महेश्वरं
- महेश्वरः
- महोच्चैः
- मह्यं
- मा
- मां
- मागामोहावेशम्
- माघशसो
- मातरिश्वानमाहुः
- माता
- माताथ
- मातुः
- मात्रा
- मात्सर्यभावः
- माद्रीसुतौ
- माधवम्
- माधवानन्त
- मानवा
- मानसराजहंसः
- माने
- मामद्य
- मामनन्यभाक्
- मामृतात्
- मामेकं
- मामेव
- माम्
- मायामयमिदमखिलं
- मार्गेण
- मार्दवं
- माहं
- मितयो
- मित्रः
- मित्रावरुणा
- मित्रावरुणावश्विना
- मित्रे
- मिथः
- मिमीतामश्विना
- मिषतो
- मुकुन्द
- मुक्तः
- मुक्ति
- मुखत्वात्
- मुखम्
- मुखाभासको
- मुच्यते
- मुञ्चताम्
- मुञ्चति
- मुञ्चत्याशापाशः
- मुञ्चत्याशापिण्डम्
- मुञ्चत्याशावायुः
- मुञ्चन्तु
- मुण्डं
- मुण्डी
- मुधा
- मुमुचानः
- मुरारे
- मुहुर्तमपि
- मूकं
- मूढ
- मूढः
- मूढ-दृष्टेः
- मूढमते
- मूल
- मृगाश्चरन्ति
- मृगेषु
- मृडय
- मृडीकं
- मृत्युः
- मृत्युमेति
- मृत्युलोके
- मृत्युशंका
- मृत्योर्माऽमृतं
- मे
- मे दाः
- मेघवर्ण
- मेघश्यामं
- मेघश्यामलः
- मेधया
- मेधयाऽग्ने
- मेधां
- मेधावीनं
- मेन्द्रो
- मेयः
- मेरुसुवर्णदानं
- मेऽङ्गानि
- मेऽस्तु
- मैनसः
- मोक्षः
- मोक्षदं
- मोक्षयिष्यामि
- मोक्षाय
- मोदते
- मोह
- मौद्गल्यः
- य
- यं
- यकाराय
- यक्षमन्तः
- यजतं
- यजमानश्च
- यजमानो
- यजामहे
- यजिष्ठो
- यजूंषि
- यज्जाग्रतो
- यज्जुहोषि
- यज्ज्योतिरन्तरमृतं
- यज्ञ
- यज्ञं
- यज्ञपतिं
- यज्ञवराहस्य
- यज्ञस्तायते
- यज्ञाः
- यज्ञायुतं
- यज्ञियाः
- यज्ञियानां
- यज्ञेकृण्वन्ति
- यज्ञेशाच्युत
- यज्यस्य
- यत्
- यत्करोषि
- यत्कश्यपस्याग्निः
- यत्कामास्ते
- यत्कृपा
- यत्तपस्यसि
- यत्ते
- यत्नं
- यत्पृथिवीं
- यत्प्रज्ञानमुतचेतो
- यत्फलम्
- यत्र
- यत्राच्युतोदार
- यत्सवृद्धि
- यत्स्वप्नजागरसुषुप्तिमवैति
- यथा
- यथा यथा
- यथाधिगच्छताम्
- यथापूर्वमकल्पयत्
- यथापूर्वे
- यथाऽनेकचक्षुःप्रकाशो
- यथेच्छसि
- यदजिरं
- यदनुग्रहेण
- यदपूर्वं
- यदविद्वांस
- यदश्नासि
- यदस्य
- यदा
- यदाभात
- यदायुः
- यदि
- यदुषसं
- यदोशधीर्
- यद्भद्रं
- यद्यत्सकलं
- यद्यथा
- यद्यपि
- यद्यस्ति
- यद्वा
- यद्विद्वांसो
- यन्त्रं
- यन्त्रस्य
- यन्त्री
- यन्नेतिनेतिवचनैर्निगमा
- यन्मनुष्यान्
- यमं
- यमग्न्युष्णवन्नित्यबोध
- यमालयम्
- यमुना
- यमुने
- यमेन
- यमेनं
- यल्लभसे
- यविष्ठ्य
- यशः
- यशसा
- यशोबलं
- यश्चाधितिष्ठति
- यश्छन्दसामृषभो
- यस्तथैकः
- यस्पतिः
- यस्मान्नऋते
- यस्मिन्
- यस्मिन्निदं
- यस्मिन्नृचः
- यस्मिश्चित्तं
- यस्य
- यस्यानुवृत्त्या
- यां
- याता
- यातास्तृष्णा
- याति
- यातो
- यामि
- यावत्पवनो
- यावद्वित्तोपार्जनसक्त
- याहि
- युक्तः
- युगे
- युञ्जे
- युधिष्ठिरकीर्तनेन
- युनक्ति
- युनज्मि
- युयोध्यस्मज्जुहुराणमेनो
- युवा
- यूयं
- ये
- येन
- येनाक्रमन्त्यृषयो
- येनेदं
- येषां
- येषामिन्दीश्वरश्यामो
- येषु
- यो
- योक्त्रे
- योग
- योगनियोजित
- योगरतो
- योगाय
- योगिनः
- योगिभिर्ध्यानगम्यम्
- योगी
- योगेश्वर
- योग्य
- योनिं
- योनिमसतश्च
- योनिसहस्रेषु
- योऽन्यदेवमुपासते
- योऽसावादित्ये
- योऽसौ
- योऽस्मान्
- यौवन
- रक्षः
- रक्षणं
- रक्षणानाम्
- रक्षति
- रक्षमाणाः
- रक्षिता
- रक्षितादित्या
- रक्षितृभ्यो
- रजसो
- रज्ज्वां
- रणे
- रताः
- रत्नधातमम्
- रत्नम्
- रथनाभाविवाराः
- रथाङ्गपाणे
- रथ्या
- रमते
- रयिं
- रयिणाम्
- रराणो
- रविर्न
- रविर्लोकचेष्टानिमित्तं
- रससारज्ञे
- रसोऽमृतं
- राजसस्पतिरस्तु
- रातहव्या
- रात्रौ
- रात्र्यजायत
- राथीतरः
- रामाभोगः
- रायः
- राये
- रावणदर्पविनाशनलिङ्गं
- रिपुभयं
- रिपुरात्मन:
- रीतिः
- रुद्रः
- रुद्रेभिर्जलाषः
- रूप
- रूपमक्षं
- रूपमजस्रम्
- रूपमस्य
- रूपाणि
- रूपे
- रूपेण
- रेवति
- रोगभयं
- रोगाः
- रोदसी
- र्गुरुर्देवो
- लक्ष्मिः
- लक्ष्मीकान्तं
- लङ्घयते
- लब्धः
- लभते
- लाभस्तेषां
- लिङ्गं
- लिङ्गाष्टकमिदं
- लुञ्छितकेशः
- लेशः
- लोकनाथ
- लोकाः
- लोकानुग्रहकारकम्
- लोके
- लोभ
- लोभमोहौ
- वः
- वकाराय
- वक्तारम्
- वक्तारामवतु
- वक्रतुण्ड
- वचसामगम्यं
- वज्रिणः
- वज्रिवो
- वत्सं
- वद
- वदत
- वदन्त
- वदन्ति
- वदन्त्यग्निं
- वदामि
- वदाम्यहम्
- वदिष्यामि
- वनस्थो
- वनानि
- वन्दमानस्तदाशास्ते
- वन्दे
- वयं
- वयमादित्य
- वयमेव
- वयसि
- वयुनानी
- वरदा
- वरदे
- वरम्
- वराहरूपिणा
- वरिम्णा
- वरुण
- वरुणं
- वरुणमग्निमाहुरथो
- वरुणस्य
- वरुणस्याग्नेः
- वरुणाय
- वरुणायाऽदित्यायाऽदित्ये
- वरुणेह
- वरेण
- वरेण्यं
- वर्चः
- वर्चो
- वर्तमानाः
- वर्तयामसीह
- वर्द्धयामसि
- वर्धय
- वर्धस्व
- वर्षमिषवः
- वल्गु
- वशवर्तिनी
- वशी
- वसते
- वसन्ति
- वसुदेव
- वसुभिर्देवो
- वसुरग्निः
- वसून्या
- वसोः
- वस्तु
- वस्तुभयाSन्वितं
- वस्तुष्वनुस्यूतमेकं
- वस्तूनि
- वस्नेव
- वहन्ति
- वहास्याया
- वह्निः
- वह्नितमः
- वाक्
- वाक्पाणिपादं
- वागस्ति
- वाङ्
- वाङ्म
- वाच
- वाचमिमां
- वाचस्पतिर्बला
- वाचस्पतिर्वाचं
- वाचालं
- वाचि
- वाजसातौ
- वाञ्च्छितं
- वाञ्छति
- वाञ्छस्यचिराद्यदि
- वातः
- वातुल
- वादभयं
- वापि
- वामे
- वायव
- वायवे
- वायवेऽपनाया
- वायु
- वायुमुप
- वायुर्मा
- वायो
- वायौ
- वारं
- वारिधेः
- वार्तां
- वासः
- वासांसि
- वासुकिः
- वासुदेव
- वासुदेवस्य
- वासुदेवाय
- वाहनम्
- वि मध्यमं
- विक्रीणावहाऽइषमूर्जꣳ
- विगतरागपराऽपराज्ञा
- विग्रहसन्धौ
- विचर्षणम्
- विचारम्
- विचार्य
- विचित्रः
- विचिन्तय
- विचिन्तयेत्
- वितता
- विततो
- वितृष्णाम्
- वित्तं
- वित्तम्
- विदथेषु
- विदधद्
- विदाम
- विदित्वा
- विदित्वाति
- विदुरमृतास्ते
- विद्धि
- विद्यते
- विद्यतेऽयनाय
- विद्या
- विद्यात्
- विद्यारम्भं
- विद्वान
- विद्विषते
- विद्विषावहै
- विधाता
- विधेम
- विनाशाय
- विनोदय
- विन्धे
- विपरीतेषु
- विभाति
- विभान्ति
- विभुं
- विभुत्वाच
- विभुम्
- विमानः
- विमुक्तदुःखाः
- विमृश्यैतदशेषेण
- वियद्वत्सदा
- वियन्ति
- वियोगे
- वियौष्ट
- विरचित
- विरागः
- विवः
- विवर्जित
- विवर्धति
- विवर्धनोऽसि
- विवस्वत्
- विवस्वान्
- विवेकविचारम्
- विशतु
- विश्राम्यतां
- विश्रुवम्
- विश्व
- विश्वतोदावन्विश्वतो
- विश्वभावन
- विश्वमिदं
- विश्वम्भरो
- विश्वरूप
- विश्ववेदाः
- विश्वस्य
- विश्वाधारं
- विश्वानि
- विश्वान्मुञ्चत्वहसः
- विश्वान्यर्य
- विश्वाय
- विश्वे
- विश्वेभ्यो
- विश्वेश
- विषण्णाः
- विषयेष्वनपायिनि
- विषाणकोट्याऽखिलविश्व
- विष्ठाः
- विष्णवे
- विष्णु
- विष्णुचिन्तनम्
- विष्णुत्वम्
- विष्णुपत्नि
- विष्णुपुरीं
- विष्णुरुरुक्रमः
- विष्णुर्विश्वे
- विष्णुलोकं
- विष्णो
- विष्णोरतुलतेजसः
- विहाय
- विहिता
- विहीना
- वीणावरदण्डमण्डितकरा
- वीतये
- वीरुध
- वीर्यं
- वीर्यमसि
- वीहि
- वृकोदरकीर्तनेन
- वृक्षां
- वृथा
- वृद्धः
- वृद्धश्रवा
- वृद्धस्तावच्चिन्तासक्तः
- वृश्चिकजलाग्निभुजङ्गरोग
- वृषन्नग्ने
- वृषभो
- वृष्टिः
- वृष्णिवंशप्रदीपः
- वेतू
- वेत्ता
- वेत्ति
- वेद
- वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति
- वेदमाता
- वेदस्य
- वेदात्परं
- वेदाहमेतं
- वेदिः
- वेद्यं
- वेन
- वैकुण्ठ
- वैद्यो
- वैयाकरणस्यैषः
- वैयाकरणो
- वैराग्यमेवाSभयम्
- वैरी
- वैवस्वतं
- वैश्वानरो
- वैष्णव
- वो
- वोऽन्नभाग:
- व्यर्थं
- व्यवच्छेत्सीः
- व्यवस्थिति
- व्यशेम
- व्याघ्रादिषु
- व्याधिग्रस्ते
- व्याध्यभिमानग्रस्तं
- व्यान
- व्यानाय
- व्यापिने
- व्याप्तं
- व्युष्टौ
- व्योम
- व्रज
- व्रजत
- व्रजामः
- व्रजामि
- व्रजाम्यहम्
- व्रतं
- व्रतपते
- व्रतपरिपालनमथवा
- व्रतानां
- व्रते
- शं
- शक्तिधरं
- शङ्कराय
- शङ्खचक्रगदापद्मी
- शतं
- शतक्रतो
- शतधा
- शतधारं
- शतधारेण
- शतपदीम्
- शतसहस्रस्य
- शतात्
- शताधिकम्
- शतामघ
- शताय
- शत्रु
- शत्रुर्विनश्यति
- शत्रौ
- शन्नो
- शंभवाय
- शमन्तरिक्षं
- शमश्च
- शमादित्येभिर्वरुणः
- शमिन्द्रासोमा
- शमु
- शम्वस्तु
- शयनम्
- शयनासनस्थिते
- शंयोः
- शंयोरभि श्रवन्तु
- शय्या
- शरण
- शरणं
- शरणागतवत्सल
- शरण्यं
- शरण्ये
- शरदः
- शरावोदकस्थो
- शरीरं
- शरीराणि
- शरीरे
- शविष्ठमीमहे
- शंससि
- शंसो
- शांतं
- शान्ताकारं
- शान्तास्तग्दतचेतसः
- शान्तिः
- शान्तिरपैशुनम्
- शान्तिर्भवतु
- शान्तिवाम्
- शाश्वताय
- शास्त्र
- शास्त्रे
- शिकाराय
- शिथिलाञ्च
- शिरः
- शिरसि
- शिरोसि
- शिवं
- शिवतराय
- शिवमेकपदं
- शिवलोकमवाप्नोति
- शिवसंकल्पमस्तु
- शिवसन्निधौ
- शिवाय
- शिवे
- शिवेन
- शिवोऽहम्
- शिवौ
- शिशिरवसन्तौ
- शिष्य
- शीर्ष्णे
- शीलं
- शुक्रं
- शुच:
- शुचिस्तद्गतमानसः
- शुद्धचेताः
- शुद्धमच्छस्वरूपं
- शुन्धन्तु॒
- शुभं
- शुभमस्तु
- शुभाङ्गम्
- शुभाशुभपरित्यागी
- शुभ्रवस्त्रावृता
- शुम्भन्तु
- शु॒ल्काय
- शुष्के
- शुष्मिणः
- शृणुयाम
- शृणोतु
- शृणोत्यकर्णः
- शृणोमि
- शृण्वन्नूतिभिः
- शेषाः
- शोकहतं
- शोचति
- शोचिषे
- शोभते
- शोशुचानो
- शौचमद्रोहोनातिमानिता
- शौचमिन्द्रियनिग्रह:
- श्रथाय
- श्रद्धा
- श्रयतां
- श्रीः
- श्रीकेशवानन्त
- श्रीगुरवे
- श्रीपति
- श्रीपद्मनाभ
- श्रीमच्छङ्करभगवच्छरणैः
- श्रीमच्छङ्करभगवच्छिष्यै
- श्रीमन्नृसिंहविभवे
- श्रीराम
- श्रीर्मयि
- श्रीर्विजयो
- श्रीवत्साङ्कंकौस्तु
- श्रीशार्ङ्गचक्रासिगदाधराय
- श्रीश्रीनिवास
- श्रुतं
- श्रुतिमल्लोके
- श्रुतो
- श्रुधी
- श्रृणुयाम
- श्रेष्ठतमायकर्मण
- श्रोत्रं
- श्रोत्रं श्रोत्रं
- श्रोत्रजिव्हे
- श्रोत्रमथो
- श्रोत्रमसि
- श्रोत्रमस्तु
- श्रोत्रस्य
- श्लोकमेव
- श्लोकार्धं
- श्वित्रो
- श्वेतपद्मासना
- स
- सं
- सकलकल्याणं
- सकला
- संकल्प
- संकीर्त्य
- सकृदपि
- सकृदुच्चरितं
- सकृन्नारायणेत्युक्त्वा
- सक्तः
- सखा
- सखिभ्यः
- संगच्छध्वं
- संगमेमहि
- सङ्गतिरेका
- सङ्गरतो
- सङ्गविहीनः
- सङ्गे
- सङ्गोऽस्त्वकर्मणि
- सचराऽचरा
- सचस्वा
- सचेतसावरेपसौ
- सच्चित्सुखं
- सच्चिदानंद
- सच्चिदानन्दस्वरूप
- संजानाना
- सजूरात्र्येन्द्रवत्या
- सजूरुषसेन्द्रवत्या
- सजूर्देवेन
- सजोषसः
- सज्जन
- संज्ञानं
- सञ्चितपापविनाशनलिङ्गं
- सततं
- संतप्य
- सतश्च
- सते
- सत्त्वसंशुद्धि
- सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति:
- सत्यं
- सत्यञ्चाभिद्धात्
- सत्यमक्रोधस्त्याग:
- सत्यमक्रोधो
- सत्यमप्रियम्
- सत्यमित्त्वमयास
- सत्यमित्त्वमयासी
- सत्यमेव
- सत्यवचा
- सत्यस्य
- सत्यस्यापिहितं
- सत्यान्न