Om bhoor-bhuvaḥ-svaḥ.
Tat savitur vareṇyam bhargo devasya dheemahi.
Dhiyo yo nah pracho-dayaat
Aachmanam
Om Shanno deveer-abhiṣhṭaya
aapo bhavantu peetaye.
Shanyor-abhi-shravantu nah.1
Indriyasparsha
Om Vaak Vaak2 – lips
Om praaṇah praaṇah – nostrils
Om chakshuh chakshuh – eyes
Om shrotram shrotram – ears
Om naabhih – navel
Om hṛidayam – heart
Om kaṇṭhah – throat
Om shirah – head
Om baahu-bhyaam yasho-balam – shoulders
Om kartala-kara-priṣhṭhe – palms and back of palms
Maarjanam
Om bhooh punaatu shirasi – head
Om bhuvah punaatu netrayoh – eyes
Om svah punaatu kanthe – throat
Om mahah punaatu hridaye – heart
Om janah punaatu naabhyaam – navel
Om tapah punaatu paadayoh – feet
Om satyam punaatu punah shirasi – head
Om kham-brahma punaatu sarvatra – sprinkle all over
Praanaayaama
Om bhooh. Om bhuvah. Om svah.
Om mahah. Om janah. Om tapah. Om satyam2
Aghamarshanam
Om ritam-cha
satyam-cha-abheed-dhaat
tapaso-dhya-jaayata.
Tato raatr-ya-jaayata
tatah samudro arnavah3 4
Samudraad-arṇavaad-adhi,
samvat-saro ajaayata
Aho-raatraaṇi vida-dhad
vishvasya miṣhato vashee5
Sooryaa chandra-masau dhaataa
yathaa poorvam-akal-payat.
Divam cha prithiveem
chaan-ta-riksham-atho svah6
Aachmanam
Om Shanno deveer abhishtaya
aapo bhavantu peetaye.
Shanyor-abhi-shravantu nah.
Manasaa Parikrama
Om praachee dig-agnir-adhipatir-asito
rakshitaa-dityaa iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.7
Om dakshiṇaa
dig-indro-‘dhi-patis-tirash-chi-rajee
rakshitaa pitara iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.8
Prateechee dig-varuṇo-‘dhi-patih
pridaakoo-rakshitaa-namiṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.9
Udeechee dik somo-‘dhipatih
svajo-rakshitaa-shanir-iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.10
Dhruvaa dig-viṣhṇur-adhipatih
kalmaaṣha-greevo rakshitaa veerudha iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.11
Oordh-vaa dig-brihaspatir-adhipatih
shvitro rakshitaa varṣham-iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.12
Upasthaanam
Om ud-vayam tamasas-pari-svah
pash-yanta uttaram.
Devam devatraa sooryam-aganma
jyotir-uttamam.13
Udutyam jaata-vedasam devam vahanti ketavah. Drishe vishvaaya sooryam.14
Chitram devaanaam-ud-agaad-aneekam
chakshur-mitrasya varuṇasya-agneh.
Aapraa dyaavaa-prithivee antariksham
soorya-aatmaa jagatas-tas-thu-ṣhas-cha svaahaa.15
Tach-chakshur-devahitam
purastaach-chhukram-uch-charat
Pashyema sharadah shatam
jeevema sharadaḥ shatam
Shriṇuyaama sharadah shatam
Prabravaama sharadah shatam
Adeenaah syaam sharadah shatam
Bhooyash-cha sharadah shataat.16
Brahma Gaayatree Saavitree Guru Mantra
Om bhoor-bhuvaḥ-svaḥ.
Tat savitur vareṇyam bhargo devasya dheemahi.
Dhiyo yo nah pracho-dayaat.17
Samarpana
He eeshvar dayaa-ni-dhe.
Bhavat-kripa-yaa anena
japo-paa-sa-naa-di-karma-ṇaa
dharm-artha-kaama-mokshaaṇaam
sadyah siddhir-bhaven-nah.
Namaskaara mantra
Om namah sham-bhavaaya cha
mayo-bhavaaya cha
namaḥ shankaraaya cha
mayas-karaaya cha
namaḥ shivaaya cha
shiva-taraaya cha.18
Om shaantih shaantih shaantih
ॐ
- Rig Veda 10.9.4, Yajur Veda 36.12, Saama Veda 1.33, Atharva Veda 1.6.1; The Garuda Puraana 1.218. 9 also includes this mantra
- Taittiriya-aranyaka 10,27
- Ritam and satyam are two concepts of vedic wisdom. Ritam is truth, satyam is ultimate truth. For example, if there is a flowing river, the existence of the river is satyam, the flow is ritam, they both complement each other. Example: Husband & Wife relationship can sever, but it is husband and wife, thus ritam; mother and child cannot sever/separate, thus satyam.
- Rig Veda 10,190.1
- Rig Veda 10,190,2
- Rig Veda 10.190.3
- Atharva Veda 3,27.1
- Atharva Veda 3,27.2
- Atharva Veda 3.27.3
- Atharva Veda 3.27.4
- Atharva Veda 3.27.5
- Atharva Veda 3.27.6
- Yajur Veda 35.14
- Yajur Veda 33.31
- Yajur Veda 7.42
- Yajur Veda 36.24
- Yajur Veda 36.3
- Yajur Veda 16.41