Om bhoor-bhuvaḥ-svaḥ.
Tat savitur vareṇyam bhargo devasya dheemahi.
Dhiyo yo nah pracho-dayaat

Aachmanam

Om Shanno deveer-abhiṣhṭaya
aapo bhavantu peetaye.
Shanyor-abhi-shravantu nah.1

Indriyasparsha

Om Vaak Vaak2 – lips
Om praaṇah praaṇah – nostrils
Om chakshuh chakshuh – eyes
Om shrotram shrotram – ears
Om naabhih – navel
Om hṛidayam – heart
Om kaṇṭhah – throat
Om shirah – head
Om baahu-bhyaam yasho-balam – shoulders
Om kartala-kara-priṣhṭhe – palms and back of palms

Maarjanam

Om bhooh punaatu shirasihead
Om bhuvah punaatu netrayoheyes
Om svah punaatu kanthe – throat
Om mahah punaatu hridayeheart
Om janah punaatu naabhyaamnavel
Om tapah punaatu paadayohfeet
Om satyam punaatu punah shirasihead
Om kham-brahma punaatu sarvatrasprinkle all over

Praanaayaama

Om bhooh. Om bhuvah. Om svah.
Om mahah. Om janah. Om tapah. Om satyam2

Aghamarshanam

Om ritam-cha
satyam-cha-abheed-dhaat
tapaso-dhya-jaayata.
Tato raatr-ya-jaayata 
tatah samudro arnavah3 4

Samudraad-arṇavaad-adhi,
samvat-saro ajaayata
Aho-raatraaṇi vida-dhad
vishvasya miṣhato vashee5

Sooryaa chandra-masau dhaataa
yathaa poorvam-akal-payat.
Divam cha prithiveem
chaan-ta-riksham-atho svah6

Aachmanam

Om Shanno deveer abhishtaya
aapo bhavantu peetaye.
Shanyor-abhi-shravantu nah.

Manasaa Parikrama

Om praachee dig-agnir-adhipatir-asito
rakshitaa-dityaa iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.7

Om dakshiṇaa
dig-indro-‘dhi-patis-tirash-chi-rajee
rakshitaa pitara iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.8

Prateechee dig-varuṇo-‘dhi-patih
pridaakoo-rakshitaa-namiṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.9

Udeechee dik somo-‘dhipatih
svajo-rakshitaa-shanir-iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.10

Dhruvaa dig-viṣhṇur-adhipatih
kalmaaṣha-greevo rakshitaa veerudha iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.11

Oordh-vaa dig-brihaspatir-adhipatih
shvitro rakshitaa varṣham-iṣhavah.
Tebhyo namo-‘dhipati-bhyo namo
rakshi-tribhyo nama iṣhu-bhyo nama
ebhyo astu. Yo’smaan dveṣhṭi yam vayam
dviṣhmas-tam vo jambhe dadhmah.12

Upasthaanam

Om ud-vayam tamasas-pari-svah
pash-yanta uttaram.
Devam devatraa sooryam-aganma
jyotir-uttamam.13

Udutyam jaata-vedasam devam vahanti ketavah. Drishe vishvaaya sooryam.14

Chitram devaanaam-ud-agaad-aneekam
chakshur-mitrasya varuṇasya-agneh.
Aapraa dyaavaa-prithivee antariksham
soorya-aatmaa jagatas-tas-thu-ṣhas-cha svaahaa.15

Tach-chakshur-devahitam
purastaach-chhukram-uch-charat
Pashyema sharadah shatam
jeevema sharadaḥ shatam
Shriṇuyaama sharadah shatam
Prabravaama sharadah shatam
Adeenaah syaam sharadah shatam
Bhooyash-cha sharadah shataat.16

Brahma Gaayatree Saavitree Guru Mantra

Om bhoor-bhuvaḥ-svaḥ.
Tat savitur vareṇyam bhargo devasya dheemahi.
Dhiyo yo nah pracho-dayaat.17

Samarpana

He eeshvar dayaa-ni-dhe.
Bhavat-kripa-yaa anena
japo-paa-sa-naa-di-karma-ṇaa
dharm-artha-kaama-mokshaaṇaam
sadyah siddhir-bhaven-nah.

Namaskaara mantra

Om namah sham-bhavaaya cha
mayo-bhavaaya cha
namaḥ shankaraaya cha
mayas-karaaya cha
namaḥ shivaaya cha
shiva-taraaya cha.18

Om shaantih shaantih shaantih


Print Friendly, PDF & Email
  1. Rig Veda 10.9.4, Yajur Veda 36.12, Saama Veda 1.33, Atharva Veda 1.6.1; The Garuda Puraana 1.218. 9 also includes this mantra
  2. Taittiriya-aranyaka 10,27
  3. Ritam and satyam are two concepts of vedic wisdom. Ritam is truth, satyam is ultimate truth. For example, if there is a flowing river, the existence of the river is satyam, the flow is ritam, they both complement each other. Example: Husband & Wife relationship can sever, but it is husband and wife, thus ritam; mother and child cannot sever/separate, thus satyam.
  4. Rig Veda 10,190.1
  5. Rig Veda 10,190,2
  6. Rig Veda 10.190.3
  7. Atharva Veda 3,27.1
  8. Atharva Veda 3,27.2
  9. Atharva Veda 3.27.3
  10. Atharva Veda 3.27.4
  11. Atharva Veda 3.27.5
  12. Atharva Veda 3.27.6
  13. Yajur Veda 35.14
  14. Yajur Veda 33.31
  15. Yajur Veda 7.42
  16. Yajur Veda 36.24
  17. Yajur Veda 36.3
  18. Yajur Veda 16.41
%d bloggers like this: