IN PROGRESS
The अच्युताष्टकम् (Achyutashtakam) was composed by Adi Shankaracharya sometime between the years 788-820CE.
अच्युतंकेशवंरामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ॥
Achyutam keshavam raama-naaraayannam
Krṣhṇa-daamodaram vaasudevam harim
Shree-dharam maadhavam gopikaa-vallabham
Jaanakee-naayakam raamachandram bhaje
Homage to achyuta the Infallible One; to keshavam the guide and controller of emotions, to Raama the exemplary one and to Naarayana the perfect one without blemish. Homage to Krishna damodaram the Lord who is unrestricted, vasudeva the father of all, Hari the remover of sins. Homage to the sridharam madhavam beautiful one who upholds all and grants fortune to all and homage to gopika vallabham the one whom everyone loves. I worship you O jaanki-nayak, lord of all, our Lord Raama.
अच्युतंकेशवंसत्यभामाधवं
माधवंश्रीधरंराधिकाराधितम् ।
इन्दिरामन्दिरंचेतसासुन्दरं
देवकीनन्दनंनन्दजंसन्दधे ॥२॥
Acyutam keshavam satyabhaamaa-dhavam
Maadhavam shree-dharam raadhika-araadhitam
Indiraa-mandiram chetasaa sundaram
Devakee-nandanam nanda-jam san-dadhe
विष्णवेजिष्णवेशाङ्खिनेचक्रिणे
रुक्मिणिरागिणेजानकीजानये ।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिनेवंशिनेतेनमः ॥३॥
Viṣhṇave jiṣhṇave shaangkhine chakriṇe
Rukmiṇi-raagiṇe jaanakee-jaanaye
Ballavee-vallabhaay-aarcitaay-aatmane
Kamsa-vidhvamsine vamshine te namah
कृष्णगोविन्दहेरामनारायण
श्रीपतेवासुदेवाजितश्रीनिधे ।
अच्युतानन्तहेमाधवाधोक्षज
द्वारकानायकद्रौपदीरक्षक ॥४॥
Krṣhṇa govinda he raama naaraayanna
Shree-pate vaasudeva-ajita shree-nidhe
Achyuta-ananta he maadhava-adhokshaja
Dvaarakaa-naayaka draupadee-rakshaka
राक्षसक्षोभितःसीतयाशोभितो
दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितोवानरौःसेवितोऽगस्तसम्पूजितो
राघवपातुमाम् ॥५॥
Raakshasa-kshobhitah seetayaa shobhito
Daṇḍakaaraṇya-bhoo-puṇyataa-kaaraṇah.
Lakshsmaṇen-aanvito vaanarauh sevito-
agasta-sampoojito raaghava paatu maam
धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहाकंसहृद्वंशिकावादकः ।
पूतनाकोपकःसूरजाखेलनो
बालगोपालकःपातुमांसर्वदा ॥६॥
Dhenuka-ariṣhṭaka-aniṣhṭa-krid-dveṣhihaa
keshihaa kamsa-hrid-vamshikaa-vaadakah.
Pootanaa-kopakah-soora-jaa-khelano
baala-gopaalakah paatu maam sarvadaa
विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्ययामालयाशोभितोरःस्थलं
लोहिताङ्घ्रिद्वयंवारिजाक्षं भजे ॥७॥
Vidyud-udyota-vat-prasphurad-vaasasam
praavriḍ-ambhoda-vat-prollasad-vigraham.
Vanyayaa maalayaa shobhito-rahsthalam
lohita-anghri-dvayam vaarija-aksham bhaje
कुञ्चितैःकुन्तलैर्भ्राजमानाननं
रत्नमौलिंलसत्कुण्डलंगण्डयोः ।
हारकेयूरकंकङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलंश्यामलंतंभजे ॥८॥
Kuǹchitaih kuntalair-bhraajamaana-ananam
ratna-maulim lasat-kuṇḍalam gaṇḍayoh.
Haara-keyoorakam kangkaṇa-projjvalam
kingkiṇee-maǹjulam shyaamalam tam bhaje
अच्युतस्याष्टकंयःपठेदिष्टदं
प्रेमतःप्रत्यहंपूरुषःसस्पृहम् ।
वृत्ततःसुन्दरंकर्तृविश्वम्भरस्तस्य
वश्योहरिर्जायतेसत्वरम् ॥९॥
Achyutasya-aṣhṭakam yah paṭhed-iṣhṭa-dam
prematah pratyaham pooruṣhah saspriham.
Vrṭatah sundaram kartri-vishvambharas-tasya
vashyo harirjaayate satvaram