The daily Sandhya
ॐ भूर्भुवः स्वः।
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥1
आचमनम्
ओं भूर्भुवः स्वः।
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥2
इन्द्रियस्पर्श
ओं वाक् वाक् । ओं प्राणः प्राणः । ओं चक्षुः चक्षुः । ओं श्रोत्रं श्रोत्रं ।
ओं नाभिः । ओं हृदयँ । ओं कण्ठः । ओं शिरः ।
ओं बाहुभ्यां यशोबलं । ओं करतलकरपृष्ठे ॥
मार्जनम्
ओं भूः पुनातु शिरसि ।
ओं भुवः पुनातु नेत्रयोः ।
ओं स्वः पुनातु कण्ठे ।
ओं महः पुनातु हृदये ।
ओं जनः पुनातु नाभ्यां ।
ओं तपः पुनातु पादयोः ।
ओं सत्यं पुनातु पुनः शिरसि।
ओं खंब्रह्मा पुनातु सर्वत्र ॥
प्राणायामः
ओं भूः । ओं भुवः। ओं स्वः ।
ओं महः। ओं जनः।
ओं तपः । ओं सत्यं॥ 3
अघमर्षणम्
ओं ऋतं च सत्यञ्चाभिद्धात्
तपसोध्यजायत् ततो रात्र्यजायत
ततः समुद्रो अर्णवः ॥4
समुद्रादर्णवादधि संवत्सरो अजायत।
अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ॥5
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥6
आचमनम्
ओं शन्नो देवीरभिष्टय आपो भवन्तु पीतये।
शंयोरभि श्रवन्तु नः ॥
मनसा परिक्रमा
ओं प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः ।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः॥7
ओं दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः ।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः॥8
ओं प्रतीची दिग्वरुणोऽधिपतिः प्रिदाकूरक्षितान्नमिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः॥9
ओम् उदीची दिक् सोमोऽधिपतिः स्वाजोरक्षिताऽशनिरिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः॥10
ओं ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः॥11
ओम् ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः॥12
उपस्थानम्
ओम् उद्वयं तमसस्परिस्वः पश्यंत उत्तरम्।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्॥13
उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्॥14
चित्रं देवानामुदगादनीकम्
चक्षुर्मित्रस्य वरुणस्याग्नेः।
आप्रा द्यावापृथिवी अन्तरिक्षं
सूर्यात्मा जगतस्तस्थुशश्च स्वाहा॥15
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं
जीवेम शरदः शतं
श्रृणुयाम शरदः शतं
प्रब्रवाम शरदः शतं
अदीनाः स्याम शरदः शतं
भूयश्चा शरदः शतात् ॥16
ब्रह्म गायत्री सावित्री गुरुः मंत्रः
ओं भूर्भुवः स्वः।
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥17
समर्पणम्
हे ईश्वर दयानिधे।
भवत्कृपया अनेन जपोपासनादिकर्मणा
धर्मार्थकाममोक्षाणां सद्यः सिद्धिर्भवेन्नः।
नमस्कारम्
ओं नमः शंभवाय च
मयोभवाय च नमः शङ्कराय च
मयस्कराय च।
नमः शिवाय च
शिवतराय च॥18
ॐ शान्तिः शान्तिः शान्तिः