The daily Sandhya

भूर्भुवः स्वः
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात्1

आचमनम्

ओं भूर्भुवः स्वः
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात्2

इन्द्रियस्पर्श

ओं वाक् वाक्ओं प्राणः प्राणःओं चक्षुः चक्षुःओं श्रोत्रं श्रोत्रं
ओं नाभिःओं हृदयँ । ओं कण्ठः । ओं शिरः
ओं बाहुभ्यां यशोबलंओं करतलकरपृष्ठे

मार्जनम्

ओं भूः पुनातु शिरसि
ओं भुवः पुनातु नेत्रयोः
ओं स्वः पुनातु कण्ठे ।
ओं महः पुनातु हृदये
ओं जनः पुनातु नाभ्यां
ओं तपः पुनातु पादयोः
ओं सत्यं पुनातु पुनः शिरसि
ओं खंब्रह्मा पुनातु सर्वत्र

प्राणायाम

 ओं भूःओं भुवःओं स्वः
ओं महःओं जनः
ओं तपःओं सत्यं3

अघमर्षणम्

ओं ऋतं सत्यञ्चाभिद्धात्
तपसोध्यजायत् ततो रात्र्यजायत
ततः समुद्रो अर्णवः4

समुद्रादर्णवादधि संवत्सरो अजायत
अहोरात्राणि विदधद् विश्वस्य मिषतो वशी5

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्
दिवं पृथिवीं चान्तरिक्षमथो स्वः6

आचमनम्

ओं शन्नो देवीरभिष्टय आपो भवन्तु पीतये
शंयोरभि श्रवन्तु नः

मनसा परिक्रमा

ओं प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः7

ओं दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः8

ओं प्रतीची दिग्वरुणोऽधिपतिः प्रिदाकूरक्षितान्नमिषवः
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः9

ओम् उदीचदिक् सोमोऽधिपतिः स्वाजोरक्षिताऽशनिरिषवः
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः10

ओं ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः11

ओम् ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः12


उपस्थानम

ओम् उद्वयं तमसस्परिस्वः पश्यंत उत्तरम्
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्13

उदुत्यं जातवेदसं देवं वहन्ति केतवःदृशे विश्वाय सूर्यम्14

चित्रं देवानामुदगादनीकम्
चक्षुर्मित्रस्य वरुणस्याग्नेः
आप्रा द्यावापृथिवी अन्तरिक्षं
सूर्यात्मा जगतस्तस्थुशश्च स्वाहा15


तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्
पश्येम शरदः शतं
जीवेम शरदः शतं
श्रृणुयाम शरदः शतं
प्रब्रवाम शरदः शतं
अदीनाः स्याम शरदः शतं
भूयश्चा शरदः शतात्16


ब्रह्म गायत्री ावित्री गुरुः मंत्रः

ओं भूर्भुवः स्वः
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात्17

समर्पणम्

हे ईश्वर दयानिधे
भवत्कृपया अनेन जपोपासनादिकर्मणा
धर्मार्थकाममोक्षाणां सद्यः सिद्धिर्भवेन्नः

नमस्कारम्

ओं नमः शंभवाय
मयोभवाय नमः शङ्कराय
मयस्कराय
नमः शिवाय
शिवतराय 18

शान्तिः शान्तिः शान्तिः

Print Friendly, PDF & Email
  1. यजुर्वेद ३६.३
  2. Yajur Veda 36.3
  3. तैत्तिरी आरण्यक १०.२७
  4. ऋग्वेद १०.१९०.१
  5. ऋग्वेद १०.१९०.२
  6. ऋग्वेद १०.१९०.३
  7. अथर्ववेद ३.२७.१
  8. अथर्ववेद ३.२७.२
  9. अथर्ववेद ३.२७.३
  10. अथर्ववेद ३.२७.४
  11. अथर्ववेद ३.२७.५
  12. अथर्ववेद ३.२७.६
  13. यजुर्वेद ३३.१४
  14. यजुर्वेद ३३.३१
  15. यजुर्वेद ७.४२
  16. यजुर्वेद ३६.२४
  17. यजुर्वेद ३६.३
  18. यजुर्वेद १६.१४
%d