Havan in Sanskrit

जलसिञ्चनम्

ओम् अदितेऽनुमन्यसव

ओम् अनुमतेऽनुमन्यस्व

ओं सरस्वत्यनुमन्यस्व

ओं देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदतु

आघारावाज्ाहुति

ओम् अग्नये स्वाहा
इदमग्नये इदं मम

ओं सोमाय स्वाहा
इदं सोमाय इदं मम

आघारावाज्यभागाहुति

ओं प्रजापतये स्वाहा
इदं प्रजापतये इदं मम

ओम् इन्द्राय स्वाहा
इदं इन्द्राय इदं मम

प्रधा होम

ओं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा

ओं सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा

ओं ज्योतिसूर्यः सूर्यो ज्योतिस्वाहा

ओं सजूर्देवेन सवित्रा सजूरुषसेन्द्रवत्याजुषाणः सूर्यो वेतू स्वाहा

आहिताग्ि होम

ओम् अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा

ओम् अग्निर्वर्चोज्ज्योतिर्वर्चः स्वाहा

ओम् (अग्निर्ज्योतिर्ज्योतिरग्निः) स्वाहा

ओं सजूर्देवेन सवित्रा सजूरात्र्येन्द्रवत्याजुषाणो अग्निर्वेतु स्वाहा

Print Friendly, PDF & Email